The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Megha sūtram »»
megha sūtram
namo'cintyasāgarebhyaḥ sarvasamyaksaṁbuddhebhyaḥ||
evaṁ mayā śrutamekasmin samaye bhagavān nandopanandanāgarājabhavane viharati sma| śrīmaṇiratnagarbhamahāmeghamaṇḍalakūṭāgāre mahatā bhikṣusaṁghena sārdhaṁ mahatā ca bodhisattvasaṁghena sārdhaṁ mahatā ca rājagaṇena sārdhaṁ tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca anavataptena ca manasvinā ca varuṇena ca takṣakena ca ghṛtarāṣṭreṇa ca vāsukinā ca mucilindena ca nāgarājena|
evampramukhaiḥ sarvanāgarājapūrvaṅgamaiścaturaśītyā nāgakoṭīniyutaśatasahasraiḥ sannipatitaiḥ sanniṣaṇaiḥ| tena khalu punaḥ samayena sarve te nāgarājāḥ saparivārā utthāyāsanebhya ekāṁsamuttarāsaṅgāni kṛtvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamyāprameyāsaṅkheyaiḥ paramavividharuciraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāpaṭṭadāmavādyatūryatāḍāvacarasaṅgītiratnakusumaratna-dāmamuktāhāranāgapuṣpamuktājālairggarñjanto guḍuguḍāyamānā mahāvātaṁ pravāyanto mahānādaṁ nadanto ramaṇīyāṁśca dharmmanādānnadantaḥ mahatāgurugoravacitrīkāreṇa bhagavantamabhicchādayantaḥ pradakṣiṇīkurvvanti sma|
pradakṣiṇīkṛtyaikānte tasthuḥ| ekāntasthitāḥ praṇidhānāni kurvvanti sma| sarvalokadhātusamudraparamāṇurajaḥsamaiḥ kāyasamudraiḥ sarvvabuddhabodhisatvaparṣanmaṇḍalasamudreṣu| sarvvalokaghātuprasarasamudreṣu| sarvvapṛthivyaptejovāyuparamāṇurajaḥsarvvarūpāvabhāsasamaparamāṇurajaḥsu ekaikasminparamāṇurajasi| sarvvagaṇanāsamudrasamatikrāntairasaṅkheyāprameyācintyātulyāmāpyānabhijñāpyasamatikrāntaiḥ kāyameghasamudraiḥ ekaikasminkāye'prameyāsaṅkheyān samudrameghānaghiṣṭhāya samantadikśroto'bhimukhādekaikasmātparamāṇurajobhāgāt samantadikkūlaspharaṇairasambhinnaiḥ sarvapūjāmeghasamudraiḥ sarvabuddhaboghisatvasamudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| yadutāprameyāsaṅkheyācintyātulyāmāpyāparināṇānabhijñāpyairasambhinnaiḥ samantabhadracaryāprabhāvasamudrameghaiḥ sañchannaṁ gaganatalamaghiṣṭhāya yathāyathā bodhisattvātmabhāvasamudrameghaiḥ| evaṁ sarvvaratnavarṇaraśmighanasarvvasūryacandrātmabhāvamaṇḍalasamudrameghaiḥ| sarvvaratnahārakusumasamudrameghaiḥ| sarvvaratnāvabhāsagarbhakūṭāgārasamudrameghaiḥ| sarvvacūrṇavṛkṣakośasamudrameghaiḥ| sarvvagandhadhūpasarvvarūpasandarśanasamudrameghaiḥ| sarvvarutanigarjitavādyasamudrameghaiḥ| sarvagandhavṛkṣasamudrameghaiḥ| sañchannaṅgaganatalamaghiṣṭhāya| evampramukhairaprameyāsaṁkhyācintyātulyāmāpyāparimāṇīyānabhijñāpyairasambhinnaiḥ sarvvapūjāmeghasamudraiḥ| sarvvabuddhabodhisatvān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ|| (and so on for half a dozen pages, enumerating the various ornaments, each compounded with samudrameghaiḥ constructed with the same four potentials).
evaṁrūpaṁ praṇidhānaṁ kṛtvā te nāgarājānaḥ punarapi bhagavantaṁ triḥ pradakṣiṇīkṛtya pādābhivandanāñca kṛtvā| bhagavatāanujñātāḥ sveṣu sveṣvāsaneṣu nyaṣīdan| tena khalu punaḥ samayenānantaparikarasāgarameghavyūhatejomaṇḍalacchatrākārarājastrisāhasramahāsāhasriko mahānāgādhipatiḥ| utthāyāsanād ekāṁsaṁ uttarāsaṁgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat|
pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksambuddhaṁ kiñcideva pradeśapraśnaṁ , sacenme bhagavānavakāśaṁ kuryāt pṛṣṭaḥ praśnavyākaraṇāya|
evamukte bhagavānanantaparikarasāgarameghavyūhatejomaṇḍalachatrākārarājaṁ nāgādhipatimetadavocat| pṛccha tvaṁ bhujaṅgādhipate yadyadevākāṅghasyahaṁ te tasya tasyaiva praśnavyākaraṇena cittamārādhayiṣye|
evamukte'nantaparikara cchatrākārarājatrisāhasramahāsahasriko mahānāgādhipatirbhagavantametadavocat|
kathaṁ, bhagavan, sarvanāgānāṁ sarvanāgaduḥkhāni pratipraśrambheyuḥ praharṣitāḥ sukhasamanvitāśceha jambudvīpakālānukālaṁ varṣadhārā utsṛjeyuḥ| sarvatṛṇagulmauṣadhivanaspatīn virohayeyuḥ| sarvaśasyānyutpādayeyuḥ| sarvarasān saṁjanayeyuḥ| yena jāmbudvīpakā manuṣyāḥ sukhasamarppitā bhaveyuḥ||
evamukte bhagavānanantaparikara rājaṁ trisāha mahānāgādhipatimetadavocat| sādhu sādhu bhujaṅgādhipate yattvaṁ sarvvasatvānāṁ hitasukhāya pratipannaḥ tathāgatametadarthaṁ paripraṣṭavyaṁ manyase|
tena hi bhujaṅgādhipate śṛṇu sādhu ca suṣṭhu ca manasikuru| bhāṣiṣye'haṁ te| ekadharmmeṇa bhujaṅgādhipate samanvāgatānāṁ sarvanāgānāṁ sarvaduḥkhāni praśraṁbheyuḥ| sukhasamarppitāśca bhaveyuḥ|
katamenaikadharmmeṇa| yaduta maitryā tatra bhujaṅgādhipate maitrīvihāriṇo devamanuṣyāḥ| agrinā na dahyante| śastreṇa na kṣaṇyante| udakena nohyante| viṣeṇa na hanyante| paracakreṇa nābhibhūyante| sukhaṁ svapyanti| sukhaṁ ca pratibudhyante svapuṇyarakṣitāśca bhavanti| mahāpuṇyatejastejitāḥ| anavamardanīyāśca bhavanti sadevakena lokena prāsādikāśca bhavanti| priyadarśanāḥ sarvatrāpratihatagatayaśca bhavanti sarvaduḥkhapratipraśrabdhāḥ sampraharṣitāśca bhavanti sarvvasukhasamarppitāḥ||
uttare ca manuṣyadharmmapratividhyakāyasya bhedād brahmaloke maitreṇa manaskarmmaṇopapadyante bhujaṅgādhipate| ete bhujaṅgādhipate anuśaṁsā maitrīvihāriṇāṁ devamanuṣyāṇāṁ|
tasmāttarhi bhujaṅgādhipate maitreṇa kāyakarmmaṇā maitreṇa vākkarmmaṇā maitreṇa manaskarmmaṇā vihartavyaṁ| punaraparaṁ bhujagādhipate sarvasukhaṁdadā nāma dhāraṇī pravarttayitavyā| sā sarvanāgānāṁ sarvanāgaduḥkhāani pratipraśrambha yati sarvasukhāni ca dadāti| yeneha jambudvīpe kālena kālaṁ varṣadhārā utsṛjati| sarvvatṛṇagulmauṣadhivanaspatiśasyāni ca virohayati| tatra bhujagādhipate katamā sā sarvasukhandadā nāma dhāraṇī tadyathā| dharaṇi dhāraṇi| uttāraṇi sampratiṣṭhitā vijaya varṇasatya pratijñā sāhājñānavati utpādani vināśani| abhiṣecaṇi| abhivyāhāraśubhāvati| ajāmatāmahi| kumbālanivāhā| hara kleśān| dhunu pāpaṁ| śodhayā mārggāṇi| rīhakā dharmmatāsu padānīti||
punaraparaṁ bhujagādhipate| meghakulasambhavādhiṣṭhānavyūhatejīgarbhanirsmāṇāvabhāsanajñānaketvambudha - rātramaṇḍalaśrīkaraṇakāśu - vairocanaikabālāgrakoṭīnirjātavaṁśagotrāṇāṁ tathāgatānāṁ nāmagheyāni dhārayitavyāni| manasikarttavyāni| tāni sarvvanāgānāṁ sarvanāgakulānāṁ sarvanāgagotrāṇāṁ sarvanāgasambhavānāṁ sarvanāgayonīnāṁ sarvanāgarājānāṁ sarvanāgakulodbhavameghavirājitakanyānāṁ sarvanāgaparivārāṇāṁ sarvanāgaduḥkhāni pratipraśrambhayanti| sarvasukhopadhānānyupasaṁharanti| tatra bhujagādhipate katamāni tāni tathāgatanāmāni| yaduta namo bhagavate vairocanagarbhamahāmeghāya tathāgatāya| namo bhagavate nāgakulodbhavameghavirājitāya||
ebhirbhujagādhipate tathāgatanāmabhiḥ pravarttitaiḥ sarvanāgānāṁ sarvaduḥkhāni pratipraśrabdhāni sarvaduḥkhasamarppitāśca kālena kālamiha jambudvīpe varṣadhārā utsṛjanti sarvatṛṇagulmauśadhīvanaspatiśasyāni ca virohanti||
atha khalvanantaparikara..... nāgādhipatirbhagavantamadhyeṣate sma| bhāṣatu bhagavāṁstādṛśāni dhāraṇīmantrapadāni yairiha jambudvīpe paścime kāle paścime samaye'nāvṛṣṭāvudīritairmahāvarṣadhārāḥ pravarṣeyuḥ| dāruṇakālasamaye kāntārakālasamaye'dhārmmikajanapadakalikalahakālasamaya ītyupadravakālasamaye rogamaraṇakālasamaye viṣamanakṣatrasaṁsthānakālasamaye| sarvetyupadravapīḍāpraśamanaṁ kuryādbuddhādhiṣṭhānenādhitiṣṭhatu| bhagavān paramakāruṇikaḥ| sarvasatvānukampakaḥ tathārūpāṇi dhāraṇīmantrapadāni bhāṣatāṁ yāni sarvanāgān sañcodayeyuḥ| sarvadevān praharṣayeyuḥ| sarvamārān vidhvaṁśayeyuḥ| sarvasattvānāṁ sarvaghātanāḥ satvabhayopadravapīḍāśca nivārayeyuḥ śāntisvastyayanaṁ ca kuryuḥ viṣamanakṣatrakṛtaṁ ca praśamayeyuḥ| yañca varṣāntarāyāni yāni bhagavatoktāni sarvāṇi viṣkambhayeyuḥ| samyag varṣadhārā iha jambudvīpe utsṛjeyuriti| ahaṁ bhagavantaṁ tathāgatamadhyeṣayāmi| evamukte bhagavānanantaparikara..... nāgādhipatimetad avocat| sādhu sādhu bhujagodhipate yattvaṁ tathāgatamadhyeṣasi sarvasattvānāmarthāya hitāya sukhāya| tena hi bhujagādhipate śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣipye'haṁ te| mahākaruṇodbhavamahāmeghanirnnādavijṛmbhitasūraketunāma dhāraṇī sarvabudghabhāṣitādhiṣṭhitānumoditā sarvasattvānāmarthāya sukhāya| yānāvṛṣṭau varṣayati| ativṛṣṭiṁ dhārayati| maraṇakāntāraṁ praśamayati| sarvanāgān sañcodayati| sarvadevān prahlādayati| sarvamārān vidhvaṁsayati sarvasattvān sarvasukhasamarpitān karoti| tadyathā|
mahājñānāvabhāsani śrītejolakṣmīdṛḍhavikramavajrasaṁhanane paramavirajanirmalaguṇaketusūryaprabhe vimalāṅgayaṣṭi bhara bhara saṁbhara
sara sara sire 2 suru 2 nāgānāṁ| java 2 jivi 2 juvu 2 mahānāgā āgacchata........ jambudvīpe pravarṣadhvaṁ
bho mahānāgā..... varṣadhārā utsṛjateha jambudvīpe sarvadevasatyādhiṣṭhānena.... svāhā| bahmasatyādhiṣṭhānena pravarṣateha jambudvīpe svāhā| śakrasatyena pra ha ja ja svāhā| caturmahārājasatyena pra......| aṣṭāṅgakasatyena......| śrotāpannasatyena .......| sakṛdāgāmisa.....| anāgāmisa ......| arhatsatyena....| pratyekabuddha.....|
namaḥ sarvabuddhebhyaḥ sidhyantu mantrapadāni svāhā||
śatasāhasrikānmahāmeghānmahāyānasūtrād varṣāgamanamaṇḍalī nāma catuḥṣaṣṭitamaparivarttaḥ||||
upacāro mahāvṛṣṭimākāṁkṣatābhyavakāśe nīlavitānavitate| nīlapatākocchrite śucau pṛthavīpradeśe dharmmabhāṇakena nīlāsanopaviṣṭena| aṣṭāṅgopavāsinā susnātagātraśucivastraprāvṛtena| sugandhigandhodvarttitena triśulkabhojinā ayaṁ mahāmeghamaṇḍalaḥ parivarttavyaḥ pūrvābhimukhena rātrindivamavyavacchinnaṁ vācayitavyaḥ| sarvatathāgatān āyācya svacchanīlodakaparipūrṇāścatvāraḥ pūrṇakumbhāḥ sthāpayitavyāḥ
yathāśakti ca balividhānaṁ dhūpapuṣpāṇi ca| tatra dharmmabhāṇakasya caturdiśaṁ gomayena rasena śara ālikhya pūrvasyāṁ diśi trihastamātreṇa triśīrṣako nāma nāgaparivāro gomayena nāgarāja ālikhitavyaḥ||
dakṣiṇasyāṁ diśi pañcahastamātreṇa pañcaśīrṣako nāma nāgaparivāro nāgarāja ālikhitavyaḥ| paścimāyāṁ diśi saptahastamātreṇa saptaśīrṣako nāma nāgaparivāro nāgarāja ālikhitavyaḥ| uttarasyāṁ diśi navahastemātreṇa navaśīrṣako na na na ā|
dharmmabhāṇakena ca kṛtātmarakṣeṇa maitrīvihāriṇā sarvasattveṣūpasthātavyaṁ karuṇācittena sarvabuddhabodhisattvān āyācya nāgānāṁ svakuśalamūlena saṁvibhaktavyo'yaṁ vidhiḥ| paścādanāvṛṣṭikālasamaya imaṁ mahāmeghamaṇḍaliparivartaṁ vācayiṣyatyekāhaṁ vā dvyahaṁ vā yāvat saptarātre'vaśyaṁ varṣayiṣyati| api samudro velāmatikramenna tu vṛṣṭiriti śubha-vacanaṁ nānyathā| kintu śīlaguṇādisaṁyuktena pāyasaguḍakṣīraudanādinā trimadhureṇa ghṛtamadhuguḍenāhāraṁ kurvatā vācayitavya ityavaśyaṁ sidhyati yathāha vādirāṭ svayamiti| namo bhagavate'kṣobhyāya tathāgatāya| namo'mitāyuṣe tathāgatāya| namaḥ śākyamunaye tathāgatāya||0||
evaṁ mayā śrutamekasmin samaye bhagavān mahāsāgare viharati sma maṇiratnaśikharakūṭāgāre mahatā nāgagaṇena sārddhaṁ paripūrṇena nāgasahasreṇa| sarvanāgamaharddhikairmahatā nāgaparivāreṇa| tadyathā| nandena ca|
etaiścānyaiśca mahānāgarājasahasraiḥ sarve ca te nāgarājāno mahatyā nāgaṛddhyā mahatā nāgavikurvitenākāśe gulugulena ca mahāvātavarṣaṁ pramuñcanto bhagavantaḥ śuśrūṣākaraṇāya dharmaśravaṇāya cāgacchante sma| tena ca khalu punaḥ samayena bhagavān mahānāgebhyaḥ sādhukāramadāt| sādhu 2 nāgā| bho mahānāgāḥ||
mahāmeghavikurvitālaṅkāravyūhāḥ sarvaratnaśikharahemapaṭaruciradāmamuktikāhārapralambanamahāsamudrameghaiḥ.....( here follow some twenty long compounds describing ornaments, etc., each ending with meghaiḥ )......... gaganamabhicchādayantu| sarveṣāṁ nāgarājāna āgacchantvimasmin pṛthivīmaṇḍale rājantu varṣantu pravarṣantu huduhuduyantu mahāvidyuddarśanaṁ pramañcantu ghaṭantaḥ saṅghaṭantaḥ| caṭacaṭayanto guluguluyanto mahānāganādān ramaṇīyān mahāśabdān niścārayanto mahāghoṣaṁ sampraghoṣayantaḥ| pravarṣadhvaṁ jambudvīpe svāhā|
etha 2 mahānāgāḥ svāhā| pauṇḍranāgarājānaṁ saṁcodayāmi budghasatyena jambudvīpe pravarṣatha svāhā| śrītejaṁ nāgarājāna saṁcodayāmi dharmmasatyeneha jambudvīpe pravarṣatha svāhā| anantaṁ na. sa. saṅghasa ja. pa. sa.|
vāsukināga sa vajrapāṇisa ja pa sa|
takṣakaṁ na brahmasa ja pa sa|
śrīkaṇṭha na sa indrasa ja pa sa|
erāvaṇaṁ na sa viṣṇusa ja pa sa|
malina na sa rūdrasatya ja pa sa|
manasvinaṁ na sa ṛṣisa ja pa sa|
vidrāvaṇaṁ na sa sarvanāgānāṁ satyena ja pa sa|
prasphoṭaṁ na sa yakṣasa ja na sa|
anavataptaṁ na sa rākṣasasa ja pa sa|
sarvanāgā uparyuparisatyena varṣatha 2
mā vilambathāgacchatha bho 2 mahānāgāḥ sarvanāgahṛdagayāni sañcodayāmi| ākaṭṭāmi sara 2 hara 2 dhapa 2 hāhāhāhā hi 4 .... ehehi tha 3 cacacacarata sarvakṣetrāṇi āpūrayatha sarvaśasyāni varṣatha mahāvātān pramuñcatha| druṁ 2 ghri 2 pṛṁ 2 ṭā 4 ṇi cāriṇi stambhani mohani| jāṅgule pukkaśi brahmaṇi mātaṅgi jaye vijaye svāhā|
sarvamahāmeghagarjja mahāmeghatathāgatānāṁ saṁcodayāmi mahāmeghaśrītejāya tathāgatāya| mahāmeghasphoṭakāya tathāgatāya|
sarvabuddhānāmadhiṣṭhānena sarvabodhisatvānāmadhiṣṭhānena ca sarvanāgānāṁ satyena sarvanāgahṛdayānsañcodayāmi śīghramāgacchatha ratnatrayānumatena|
namo ratnatrayāya| namaścaṇḍavajrapāṇaye mahāyakṣasenāpataye bandhabandhasurūpe kālarūpiṇe svāhā| cīvarakarṇike saptajaptena granthibandhaḥ kāryaḥ pūrvameva dharmmabhāṇakena kṛtarakṣāvidhānena| ayaṁ vātamaṇḍaliparivartaḥ sarvanāgānāṁ hṛdayaṁ nāma vācayitavyaḥ| avyavacinna-trisaptāhaṁ| gomayena pūrvasyāṁ diśi triśīrṣo nāma nāgarājaḥ saparivāra ālikhitavyaḥ| dakṣiṇasyāṁ diśi pañcaśīrṣaḥ prasphoṭano nāma sapa āli| paścimasyāṁ diśi avabhāsanaśikhī nāma nāgarājā saptaśīrṣo nāgaparivāreṇālikhitavyaḥ| uttareṇa meghasañcodano nāma nāgarājā navaśīrṣaścitrayitavyaḥ| nīlavitānanīlavastraṁ nīladhvajaṁ sarvā ca nīlā baliḥ karttavyā nāgānāṁ tu madhuravaliḥ trimadhuraṁ ca hotavyaṁ sarvāhutiḥ nāgahṛdayena| megharājānaśca citrayitavyā varṣadhārāṁ muñcayantaḥ| anyonyāṁśca saṁghaṭṭayamānāḥ| ante vidyuccakoramālā lekhyāḥ| svastikollocikā lājā matsyamāṁsaṁ tathā madhubhakṣāṇi cādadhīni| udāraścātra baliḥkartavyaḥ| tato dharmmabhāṇakena śucinā śucivastraprāvṛtena vātamaṇḍaliparivartaḥ sa nāgahṛdayo vācayitavyaḥ| tato nāgāḥ prathamadivasamārabhya gulugulaśabdaṁ kurvanti| śabdāṁśca ramaṇīyān nadanti na cāsya parivartasya visaṁvāda ājñā vā|
samudro yadi velāmatikramet tato vṛṣṭiriyamatikramediti|| namaḥ śrīīgarbhakūṭavinarditarājāya tathāgatāyārhate samyaksambuddhāya|
namo bhagavate mama svasti bhavatu sarvasattvānāṁ maitrī bhavatu| sarvabhūteṣvabhayaṁ bhavatu| sarvatiryyaggatānāṁ śāmyantu sarvadurgatayaḥ| namaḥ sarvanivāraṇaviskambhiṇe| sidhyatvayaṁ sarvatathāgatavidhiḥ| sarvabuddhāvalokitavidhiḥ| tadyathā| sphaṭa 7 svāhā| yaḥ kaścicchirasnātaḥ| bhikṣurvā bhikṣuṇī vā| upāsako vā| upāsikā vā śucivastraprāvṛto maitracittaḥ| imāni tathāgatanāmāni likhitvā śucinyāsane sthāpayitvā saptadhūpakaṭacchukāmutkṣipedākāśe| pañcapañcavārāṁstathāgatanāmāni parivarttayet| mahatīṁ pūjāṁ kṛtvā anāvṛṣṭau saptāhamavyavacinnaṁ pravartayitavyaṁ| devo varṣayiṣyati| iti śrīmahāmeghād mahāyānasūtrādvātamaṇḍalīparivartaḥ pañcaṣaṣṭitamaḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7688
[2] http://dsbc.uwest.edu/node/3972
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.128.199.33 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập